A 431-21 Siddhāntacūḍāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 431/21
Title: Siddhāntacūḍāmaṇi
Dimensions: 23 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2627
Remarks:


Reel No. A 431-21 Inventory No. 64443

Title Siddhāntacūḍāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available fols. 2r–*5, 10, 7,8v

Size 23.0 x 10.0 cm

Folios 7

Lines per Folio 7–8

Foliation figures in the lower right-hand margin and marginal title si. cūḍāmaṇi is in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2627

Manuscript Features

Excerpts

Beginning

-nighnaḥ pṛthagaṃgacaṃdranaṃdai916

hṛtas tena vihīnitordhvāt || 4 ||

śarāṃga65 saṃprāptayutas tad ūrdhvaḥ

kharāma30 nighno gata tithyahīnaḥ ||

sthāpyas tv adhādho(!) bhujagrābhra pṛthvīdharai708

ravāptena yu[[to]]rdhvakāṃkāt || 5 ||

vedāṃga64 labdhena tad ūrdhvakāṃko

hīno dyuvṛṃdaṃ sitavāsarādyaṃ ||

kadācid etat kila ghasravṛṃda

saikaṃ nirekaṃ sudhiyā vidheyaṃ || 6 || (fol. 2r1–5)

End

nāgādhvipakṣānalavāṇapakṣās

tarkāṃgapakṣā gajatarkapakṣāḥ ||

budhasya maṃdodbhavabāhuliptā

īmāḥ(!) samūhyā gaṇitapravīṇaiḥ || 22 ||

rupāśvicaṃdrā(!)pamavedapakṣā

vedāṃgarāmārasaptavedāḥ ||

khanaṃdavāṇāgaganābhraśilā

tryabhrābhranāgā nayanābhranaṃdāḥ | 23 || (fol. 8v3–7)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 431/21

Date of Filming 09-10-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-01-2008

Bibliography