A 431-21 Siddhāntacūḍāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 431/21
Title: Siddhāntacūḍāmaṇi
Dimensions: 23 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2627
Remarks:
Reel No. A 431-21 Inventory No. 64443
Title Siddhāntacūḍāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, available fols. 2r–*5, 10, 7,8v
Size 23.0 x 10.0 cm
Folios 7
Lines per Folio 7–8
Foliation figures in the lower right-hand margin and marginal title si. cūḍāmaṇi is in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2627
Manuscript Features
Excerpts
Beginning
-nighnaḥ pṛthagaṃgacaṃdranaṃdai916
hṛtas tena vihīnitordhvāt || 4 ||
śarāṃga65 saṃprāptayutas tad ūrdhvaḥ
kharāma30 nighno gata tithyahīnaḥ ||
sthāpyas tv adhādho(!) bhujagrābhra pṛthvīdharai708
ravāptena yu[[to]]rdhvakāṃkāt || 5 ||
vedāṃga64 labdhena tad ūrdhvakāṃko
hīno dyuvṛṃdaṃ sitavāsarādyaṃ ||
kadācid etat kila ghasravṛṃda
saikaṃ nirekaṃ sudhiyā vidheyaṃ || 6 || (fol. 2r1–5)
End
nāgādhvipakṣānalavāṇapakṣās
tarkāṃgapakṣā gajatarkapakṣāḥ ||
budhasya maṃdodbhavabāhuliptā
īmāḥ(!) samūhyā gaṇitapravīṇaiḥ || 22 ||
rupāśvicaṃdrā(!)pamavedapakṣā
vedāṃgarāmārasaptavedāḥ ||
khanaṃdavāṇāgaganābhraśilā
tryabhrābhranāgā nayanābhranaṃdāḥ | 23 || (fol. 8v3–7)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 431/21
Date of Filming 09-10-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-01-2008
Bibliography